Torch Sanskrit Meaning
करदीपः, दीपयष्टिः, दीपशिखा, दीपिका, प्रदीपज्वाला
Definition
दण्डौ कुचेलनानां वेष्टनेन निर्मिता एका महावर्तिः यां हस्ते गृहित्वा कुत्रापि नेतुं शक्यते।
भस्मीकरणानुकूलः व्यापारः।
करे धारणयोग्यः दीपविशेषः, यः विद्युत्पेटिकायाः ऊर्जया प्रकाश्यते।
Example
रात्रेः अन्धःकारे सम्मर्दे अग्रे गच्छतां केषाञ्चन जनानां हस्ते दीपशिखाः आसन्।/सञ्चरिणी दीपशिखेव रात्रौ यं यं व्यतीताय पतिंवरा सा।।(रघुवंशम् 6/67)
शत्रुत्वात् मङ्गलः प्रतिनिवेशिनः गृहम् अदहत्।
भोः, बहिः अन्धकारः अस्ति। करदीपं गृहीत्वा एव गच्छतु।
Retrograde in SanskritViii in SanskritBank Check in SanskritCimex Lectularius in SanskritDisappointed in SanskritCoriandrum Sativum in SanskritEnmity in SanskritMaliciousness in SanskritRajanya in SanskritAlone in SanskritEstablishment in SanskritS in SanskritFive in SanskritVitriol in Sanskrit93 in SanskritPiercing in SanskritAnnually in SanskritLiterary Criticism in SanskritNeglectful in SanskritReciprocal in Sanskrit