Torn Sanskrit Meaning
अवदारित, अवदीर्ण, विदारित, विदीर्ण
Definition
यस्य नाशः जातः।
यस्य विभाजनं जातम् यद् विभक्तं वा।
यद् खण्ड्यते।
यः विस्मयान्वितः।
विकृत्या एकस्याः अवस्थायाः अन्यस्मिन् अवस्थायां गतः।
यः जीर्णः।
यद् द्रवरूपे परिवर्तितम्।
Example
प्राचीने काले समाजः नैकेषु विभागेषु विभाजितः आसीत्।
तस्य कार्यं दृष्ट्वा सर्वे विस्मिताः।
माता क्षीरसम्भवात् मिष्टान्नं निर्माति।
दारिद्र्यात् रीता विदीर्णानि वस्त्राणि धारयति।
माता अवदीर्णेन घृतेन मिष्टान्नं पचति।
Arishth in SanskritIndolent in SanskritDocument in SanskritUterus in SanskritBrihaspati in SanskritUndetermined in SanskritUndersurface in SanskritChange in SanskritHen in SanskritHereafter in SanskritViolent in SanskritDirection in SanskritArise in SanskritLose in SanskritStay in SanskritSorcery in SanskritBuild in SanskritWaste in SanskritPleasant in SanskritPerturb in Sanskrit