Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Toss Sanskrit Meaning

क्षिप्

Definition

अवकाशे क्षेपणानुकूलः व्यापारः।
पूर्वम् अज्ञातस्य ज्ञापनानुकूलः व्यापारः।
पौराणिकी नदी।
यमुनानद्याः सहायिका नदी।
यमुनायाः एका सहाय्यिका नदी।
नाणकम् अवकाशे क्षेपणस्य क्रिया ।

विन्ध्यप्रदेशे वर्तमाना एका नदी या कैमोरपर्वतात् उद्भवति ।

Example

मोहनः कन्दुकं श्यामम् अभि क्षिपति।
प्रतिदिनं समाचारपत्राणि नेतॄणां नूतनानि कार्याणि विवृण्वन्ति।
तमसायाः वर्णनं रामायणे अस्ति।
टोन्सनदी देहरादूननगरात् अनुमानतः 50-60 किलोमीटरं दूरे यमुनानदीं मिलति।
निक्षेपं कृत्वा निर्णायकः किञ्चिद् दूरे गतः ।

टौन्सनद