Toss Sanskrit Meaning
क्षिप्
Definition
अवकाशे क्षेपणानुकूलः व्यापारः।
पूर्वम् अज्ञातस्य ज्ञापनानुकूलः व्यापारः।
पौराणिकी नदी।
यमुनानद्याः सहायिका नदी।
यमुनायाः एका सहाय्यिका नदी।
नाणकम् अवकाशे क्षेपणस्य क्रिया ।
विन्ध्यप्रदेशे वर्तमाना एका नदी या कैमोरपर्वतात् उद्भवति ।
Example
मोहनः कन्दुकं श्यामम् अभि क्षिपति।
प्रतिदिनं समाचारपत्राणि नेतॄणां नूतनानि कार्याणि विवृण्वन्ति।
तमसायाः वर्णनं रामायणे अस्ति।
टोन्सनदी देहरादूननगरात् अनुमानतः 50-60 किलोमीटरं दूरे यमुनानदीं मिलति।
निक्षेपं कृत्वा निर्णायकः किञ्चिद् दूरे गतः ।
टौन्सनद
Increase in SanskritStunner in SanskritBlanket in SanskritWell-wishing in SanskritRaw in SanskritStep-up in SanskritHoar in SanskritMoon Ray in SanskritEwe in SanskritLeech in SanskritIntellection in SanskritIngratitude in SanskritDugout Canoe in SanskritGook in SanskritDone in SanskritStir Up in SanskritFunctionary in SanskritProgram in SanskritPipul in SanskritDialog in Sanskrit