Total Sanskrit Meaning
पर्याप्त, योगपरिणामः, योगफलम्
Definition
एका सङ्ख्या अन्यया सङ्ख्यया अन्याभिः सङ्ख्याभिः वा योजनस्य क्रिया।
कस्यामपि सङ्ख्यायाम् अन्यसङ्ख्यायाः योजनेन सम्प्राप्ता सङ्ख्या।
एकस्मात् पुरुषाद् उत्पन्नः जनसमुहः।
यद् शेषरहितम्।
शरीरे अवयवानाम् अस्थ्नां योगः येन अवयवानाम् उन्नमनम् उपनमनम् वा शक्यं भवति।
सजातीये अभिन्नरूपे अभिन्नाकारे च
Example
चतुर्षु पञ्चस्य योजनेन नव इति सङ्ख्या सम्प्राप्ता।
अहं सोहनं सम्यक् जानामि।
पञ्च युतं चतुर् इत्यस्य योगफलं विंशतिः अस्ति।
श्रेष्ठे कुले जाते अपि श्रेष्ठत्वं कर्मणा एव लभ्यते। /यस्मिन् कुले त्वमुत्पन्नः गजस्तत्र न हन्यते।
मम कार्यं समाप्त
Arrive At in SanskritPotassium Nitrate in SanskritCardamom in SanskritVoluptuous in SanskritNatural Philosophy in SanskritGo Away in SanskritRapidity in SanskritNun in SanskritSpeech Communication in SanskritExanimate in SanskritTrampling in SanskritCookery in SanskritProlusion in SanskritCongruousness in SanskritComplaint in SanskritGenerously in SanskritMantrap in SanskritThought Process in SanskritCognoscible in SanskritPen in Sanskrit