Touch Sanskrit Meaning
परिस्पर्शय, परिस्पृश्, प्रतिषह्, प्रोथ्, संपर्कः, सम्प्रसह्, संसह्, संस्पर्शय, संस्पर्श्, स्पर्शय, स्पर्शेन्द्रियम्, स्पर्श्
Definition
अनिष्टसंस्भवस्य विलम्बस्य वा आशङ्कायाम् स्वार्थसम्पादकः तर्कः येन इष्टकार्यं सिद्ध्यति एव।
शोभनो गन्धः।
कस्यापि क्रियायाः कस्मिन् अपि वस्तुनि पदार्थे वा जातः परिणामः।
घनिष्ठस्य अवस्था भावो वा।
कस्यपि वस्तुनः पुरुषस्य वा गुणैः क्रियाभिः वा हृदि चित्ते वा संस्कारानुकूलः व्यापारः।
कार्यादीनां विधिः।
स्
Example
तादृशः उपायः कथ्यताम् येन इदं कार्यं सौलभ्येन सम्पद्यते। /उपायेन यत् शक्यं न तत् शक्यं पराक्रमैः।
चन्दनतरोः सुगन्धम् दूरात् अपि घ्रातुं शक्यते।
अद्य युवसु पाश्चात्त्यानां प्रभावः लक्ष्यते।
तयोः मध्
Steadfast in SanskritOptional in SanskritProhibition in SanskritWith Pride in SanskritGo After in SanskritFleshy in SanskritDolourous in SanskritPerquisite in SanskritCatnap in SanskritBase in SanskritResidue in SanskritForth in SanskritDistance in SanskritSpeech in SanskritOar in SanskritAnulus in SanskritSiva in SanskritSorrow in SanskritCalumny in SanskritNirvana in Sanskrit