Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Touched Sanskrit Meaning

दयार्द्र, द्रवित, द्रवीभूत, स्पृष्ट

Definition

यः दयायुक्तः।
यः प्रभाव्यते।
यद् स्पृश्यते।
यः द्रवरूपं धारयति।
यः दयया परिपूर्णः।

Example

महात्मनः सङ्कीर्तनेन सर्वे प्रभाविताः अभवन्।
स्नानात् प्राक् स्पृष्टं भोजनम् अशुद्धं मन्यन्ते।
पर्वतस्थः हिमः द्रवितः अतः समुद्रस्य स्तरः वर्धितः।
रमेशस्य अवस्था दृष्ट्वा मोहनस्य हृदयं द्रवितं जातम्।