Touched Sanskrit Meaning
दयार्द्र, द्रवित, द्रवीभूत, स्पृष्ट
Definition
यः दयायुक्तः।
यः प्रभाव्यते।
यद् स्पृश्यते।
यः द्रवरूपं धारयति।
यः दयया परिपूर्णः।
Example
महात्मनः सङ्कीर्तनेन सर्वे प्रभाविताः अभवन्।
स्नानात् प्राक् स्पृष्टं भोजनम् अशुद्धं मन्यन्ते।
पर्वतस्थः हिमः द्रवितः अतः समुद्रस्य स्तरः वर्धितः।
रमेशस्य अवस्था दृष्ट्वा मोहनस्य हृदयं द्रवितं जातम्।
Grinning in SanskritLessen in SanskritDeficient in SanskritDebasement in SanskritPerformance in SanskritLucidity in SanskritWork-shy in SanskritSuit in SanskritEnmity in SanskritLine in SanskritInward in SanskritNorth in SanskritOpenly in SanskritMantrap in SanskritGay in SanskritStealer in SanskritDraw in SanskritAffront in SanskritSeparate in SanskritOpening in Sanskrit