Tough Sanskrit Meaning
सङ्घर्षपूर्ण
Definition
दयाभावविहीनः।
बलेन सह।
यः नम्यः नास्ति।
यः येन केन प्रकारेण स्वीयस्य धनस्य व्ययं परिहरति तथा च संगृहीतं धनं न उपभुङ्क्ते।
यः मृदु अथवा कोमलः न अस्ति।
वलयाकारं वस्तु।
यः श्रवणे कटुः अस्ति।
अतिशयितः ऊर्जो बलं वा।
यः अकारणमेव जनान् पीडयति।
ज्वलनार्थे संगृहीतम् शुष्कं गोमयम्।
यः दीर्घकालपर्यन्तं कार्यरतः अस्ति।
यं दण्डस्य भयः
Example
कंसः क्रूरः आसीत्।
धनवान् सन् अपि सः कृपणः अस्ति।
मम पितुः हृदयं नारिकेलवत् कठोरम् अस्ति।
सहसा मम मनः विपत्तौ अपि दृढं वर्तते।
सीता पुत्रेण सह कदापि कर्णकटुना स्वरेण न भाषते।
तस्य देहम् पुष्टम् अस्ति।
यज्ञार्थ
Affront in Sanskrit1E+11 in SanskritAthinai in SanskritPreserve in SanskritGeezerhood in SanskritMesmerized in SanskritAmple in SanskritField Of Honor in SanskritBehaviour in SanskritAscension in SanskritEmbarrassed in SanskritBorder in SanskritChoppy in SanskritSilver in SanskritThick in SanskritApproximate in SanskritDecent in SanskritAcid in SanskritProcession in SanskritPlentiful in Sanskrit