Tour Sanskrit Meaning
परिभ्रमणम्, पर्यटनं कृ, पर्यटनम्, पर्यट्, भ्रमणं कृ, भ्रमणम्, विहरणम्, विहारः
Definition
एकस्मात् स्थानात् अन्यस्थाने यानस्य क्रिया।
एकस्मात् स्थानात् अन्यत् स्थानं प्रति व्रजनम्।
धार्मिकभावनया भक्त्या वा पवित्रेषु स्थलेषु दर्शनपूजादि कर्तुं गमनस्य क्रिया।
केनचित् विशेषेण हेतुना कस्यापि विशेषस्य स्थानस्य यात्रा।
Example
रामस्य वनाय प्रस्थानम् दुःखकारकम्।
प्रतिवर्षं सहस्त्राधिकाः जनाः अमरनाथस्य तीर्थयात्रां कुर्वन्ति।
अस्माकं कक्षायाः छात्राः पर्यटनं कुर्वन्ति।
Roundness in SanskritRabbit in SanskritRemembering in SanskritBooze in SanskritBurnished in SanskritReceptor in SanskritPaschal Celery in SanskritPhoebe in SanskritCastrate in SanskritUse Up in SanskritRickety in SanskritAmend in SanskritHorse in SanskritDistressful in SanskritGenus Datura in SanskritKeep Back in SanskritLeave in SanskritAwake in SanskritWork Over in SanskritLulu in Sanskrit