Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Tout Sanskrit Meaning

कत्थ्, कर्व्, बीभ्, रिफ्, विकत्थ्, विपन्, शल्भ्, शीभ्, श्लाघ्, संश्लाघ्

Definition

वाणिज्यकर्मनिर्वहणे नियुक्तो जनः।
यः वेश्यानां मध्यगकार्यं करोति।
आत्मश्लाघानुकूलव्यापारः।

स्वविषये कृता अतिशयोक्तिः।

Example

एतद् यानं मया मध्यगस्य साहाय्येन क्रीतम्।
केचन प्रभर्तारः बालिकान् वेश्यान् कुर्वन्ति।
वणिग्वरः मिथ्या विकत्थते।

अहंवादात् त्रायस्व।