Towering Sanskrit Meaning
उत्तुङ्ग, गगनस्पर्शिन्
Definition
तद् भवनं यद् अतीव उत्तुङ्गम् अस्ति।
यः ऊर्ध्वदिशि वर्धितः।
उत्तम-स्वभाव-युक्तः।
यः जात्यां पदे गुणे वा उन्नत स्थाने अस्ति।
अतीव उन्नतः।
यत् आकाशं भिनत्ति अतीव तीव्रं वा।
यः आचारविचारादीनां दृष्ट्या महान् वर्तते।
अत्याधिकं निश्चयपूर्वकम्।
Example
सः मुम्बईनगर्यां अट्टालिकाः दृष्ट्वा आश्चर्यचकितः जातः।
मोहनदास करमचन्द गान्धी महात्मा आसन्।
श्यामः उच्चायाः जात्याः अस्ति।
नगरेषु उत्तुङ्गानि भवनानि सन्ति।
अगस्तमासस्य 15 तमे दिनाङ्के गगनभेदिन्यः घोषणाः गगनं व्यनुनादयन्।
अस्माभिः अस्माकं पूर्वजानां श्रेष्ठानाम् आदर्शानां पालनं कर्तव्यम्।
दृढैः निश्चयैः किमपि कर
Valuator in SanskritTransmittable in SanskritBrush in SanskritWell-thought-of in SanskritDouble in SanskritHallway in SanskritMirror Image in SanskritDiminish in SanskritRow in SanskritSudor in SanskritPiece Of Cake in SanskritFree-spoken in SanskritHandle in SanskritInaudible in SanskritCharcoal in SanskritGad in SanskritWatch in SanskritEgret in SanskritSupplication in SanskritBud in Sanskrit