Toxicant Sanskrit Meaning
तीक्ष्णविषः
Definition
विषेण युक्तः।
विषयुक्तः।
यस्य प्रभावः विषमिव अस्ति।
विषेण लिप्तम्।
विषजुष्टः बाणः।
Example
विषमयं भोजनं खादित्वा चत्वारः जनाः मृताः।
यस्मिन्काले विषधरः सर्पः दष्टः तत्काले एव कृषकः मृतः।
तेषां मृत्युः बहिर्भूतानां विषमयानाम् औषधानां सेवनेन अभवत्।
आखेटकः लिप्तकेन बाणेन मृगयां प्रहरति।
आखेटकः व्याघ्रं लिप्तकेन प्राहरत्।
Reasoned in SanskritMan Of Affairs in SanskritProvision in SanskritOver Again in SanskritVoluminous in SanskritMulberry Tree in SanskritTruth in SanskritAutumn Pumpkin in SanskritInfotainment in SanskritEpitome in SanskritHappy in SanskritClear-cut in SanskritEfflorescence in SanskritAssurance in SanskritQuarrel in SanskritPhilanthropic in SanskritDisallow in SanskritOrnate in SanskritDoor Guard in SanskritFruit in Sanskrit