Trace Sanskrit Meaning
आलिख्, नद्धम्, नियोगपाशः, लिख्
Definition
कस्यापि वस्तुनः व्यवच्छेदकः धर्मः।
वस्तुनः व्यावर्तकः धर्मः।
वस्तुनः पृष्ठभागस्योपरि वर्तमानम् अन्यवर्णस्य अङ्कनम्।
सा रज्जुः यया पशुं याने योजयति यस्याः एकः भागः पशुकण्ठे अस्ति अन्यद् याने बद्धः अस्ति।
यस्य मात्रा अधिका नास्ति।
सः यः कस्याः अपि समष्टेः सूचकर
Example
मरुस्थले उष्ट्रकस्य पदस्य चिह्नानि दृश्यन्ते।
प्रायः बालकानां पाठशालायाः गणवेशेषु मस्याः चिह्नानि दृश्यन्ते।
कृषकः वृषभं याने योजयति नद्धं च बध्नाति।
प्रत्येकस्य राष्ट्रस्य राज्यस्य संस्थायाः वा स्वस्य चिह्नम् अस्ति एव।
भवतः कार्यम् ईषद् अवशिष्टम्।
Bitterness in SanskritFumbling in SanskritJump in SanskritOften in SanskritSuitableness in SanskritComplemental in SanskritClimax in SanskritCutis in SanskritCorporate Trust in SanskritKeep Back in SanskritTouch in SanskritPropinquity in SanskritBrowse in SanskritImplicit in SanskritExclusive Right in SanskritSupine in SanskritMan in SanskritCotton in SanskritFull-of-the-moon in SanskritBlow in Sanskrit