Track Sanskrit Meaning
द्रावय, धावय, प्रधावय
Definition
व्यक्तिवस्तुस्थानदयः कुत्र अस्ति इतिप्रकारकः शोधनात्मकः व्यापारः।
लोहस्य समान्तरे स्थापितैः दण्डैः विनिर्मितः मार्गः यस्योपरि रेलयानं प्रचलति।
द्वयोः बिन्द्वोः वस्तुनः वा मध्ये वर्तमानं स्थानम्।
दूरस्य अवस्था भावः वा।
Example
अस्माकं नगरात् नूतनः लोहपथः गच्छति।
गृहात् कार्यालयपर्यन्तस्य दूरता प्रायः एककिलोमीटरं यावत् अस्ति।
कलहस्य कारणात् द्वयोः भ्रात्रोः विप्रकर्षः वर्धते।
Mercury in SanskritFear in SanskritBloodsucker in SanskritStar in SanskritCalled in SanskritInfinite in SanskritArjuna in SanskritKohl in SanskritWeighty in SanskritEmbrace in SanskritStoreroom in SanskritCuckoo in SanskritBlend in SanskritShaft Of Light in SanskritCollectively in SanskritProcurable in SanskritCornea in SanskritBoiler in SanskritGanges River in SanskritSate in Sanskrit