Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Track Sanskrit Meaning

द्रावय, धावय, प्रधावय

Definition

व्यक्तिवस्तुस्थानदयः कुत्र अस्ति इतिप्रकारकः शोधनात्मकः व्यापारः।
लोहस्य समान्तरे स्थापितैः दण्डैः विनिर्मितः मार्गः यस्योपरि रेलयानं प्रचलति।
द्वयोः बिन्द्वोः वस्तुनः वा मध्ये वर्तमानं स्थानम्।
दूरस्य अवस्था भावः वा।

Example

अस्माकं नगरात् नूतनः लोहपथः गच्छति।
गृहात् कार्यालयपर्यन्तस्य दूरता प्रायः एककिलोमीटरं यावत् अस्ति।
कलहस्य कारणात् द्वयोः भ्रात्रोः विप्रकर्षः वर्धते।