Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Tradesman Sanskrit Meaning

आपणिकः

Definition

यः वाणिज्य-उद्योगं करोति।
यः शिल्पं करोति।
उपस्करशुष्कफलादिविक्रेता।
हिन्दूधर्मशास्त्रानुसारेण चातुर्वर्ण्यव्यवस्थायां तृतीयस्य वर्णस्य व्यक्तिः यस्य प्रमुखं कर्म व्यापारः अस्ति।
यः आपणे क्रयविक्रयादीन् करोति।

Example

ताजमहल इति शिल्पकाराणाम् अनुपमेया कृति।
तेन वणिजः आपणकात् द्वौ प्रस्थौ तण्डुलानि क्रीतानि।
चारुदत्तः वैश्यः अस्ति।
तम् आपणिकं अहं जानामि।