Tradesman Sanskrit Meaning
आपणिकः
Definition
यः वाणिज्य-उद्योगं करोति।
यः शिल्पं करोति।
उपस्करशुष्कफलादिविक्रेता।
हिन्दूधर्मशास्त्रानुसारेण चातुर्वर्ण्यव्यवस्थायां तृतीयस्य वर्णस्य व्यक्तिः यस्य प्रमुखं कर्म व्यापारः अस्ति।
यः आपणे क्रयविक्रयादीन् करोति।
Example
ताजमहल इति शिल्पकाराणाम् अनुपमेया कृति।
तेन वणिजः आपणकात् द्वौ प्रस्थौ तण्डुलानि क्रीतानि।
चारुदत्तः वैश्यः अस्ति।
तम् आपणिकं अहं जानामि।
Prescribed in SanskritDuplex in SanskritPoison Ivy in SanskritBenni in SanskritChemistry Laboratory in SanskritMix in SanskritInebriation in SanskritInfo in SanskritHalf-baked in SanskritCardiopathy in SanskritStealer in SanskritBaby in SanskritGod-fearing in SanskritAddable in SanskritDirectly in SanskritComplaint in SanskritBushel in SanskritCopulative in SanskritBluster in SanskritPurified in Sanskrit