Trading Sanskrit Meaning
क्रयविक्रयः, निगमः, पणाया, पाणः, महाजनकर्म, वणिक्पथम्, वणिग्भावः, वाणिज्यम्, वाणिज्या, सत्यानृतम्
Definition
वस्तूनां निर्माणम् तथा च क्रयविक्रययोः कार्यम्।
दानस्य स्वीकरणस्य च क्रिया।
Example
रामस्य कष्टैः तस्य वाणिज्यम् अहोरात्रं वर्धतेतराम्।
मित्रेषु परस्परेषु पणनं स्वाभाविकम् अस्ति।
Shine in SanskritDouble-decker in SanskritDatura in SanskritJump in SanskritGreen Revolution in SanskritShort Sleep in SanskritBeleaguer in SanskritSaffron Crocus in SanskritHide Out in SanskritEld in SanskritUnavailability in SanskritPorcupine in SanskritWan in SanskritGroup in SanskritSteel in SanskritProud in SanskritLarge in SanskritSurplus in SanskritAuthoritarian in SanskritWriting in Sanskrit