Traffic Sanskrit Meaning
यातायातावरोधः
Definition
वस्तूनां निर्माणम् तथा च क्रयविक्रययोः कार्यम्।
एकस्मात् स्थानात् अन्यत्र गमनागमनस्य क्रिया।
यात्रिणां वस्तूनि एकस्मात् स्थानात् अन्यस्मिन् स्थाने नेतुं यत्र विशिष्टानि उपकरणानि विद्यन्ते तादृशी सेवा।
Example
रामस्य कष्टैः तस्य वाणिज्यम् अहोरात्रं वर्धतेतराम्।
उपस्कराणां वहनं कर्तुं सः भारवाहकाय आह्वयति।
प्राचीने काले आवागमनार्थे साधनानि नासीत्।
इदानीन्तने काले परिवहनस्य उद्योगः अपि वर्धमानः अस्ति।
Speed in SanskritHistoric Period in SanskritBrass in SanskritRun-in in SanskritOne-tenth in SanskritSizz in SanskritReduce in SanskritRedundant in SanskritHigh-handedness in SanskritApprehension in SanskritMillion in SanskritBlackness in SanskritGumption in SanskritNobble in SanskritMark in SanskritMollify in SanskritSmoke in SanskritCoriander in SanskritDejected in SanskritSunbeam in Sanskrit