Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Traffic Sanskrit Meaning

यातायातावरोधः

Definition

वस्तूनां निर्माणम् तथा च क्रयविक्रययोः कार्यम्।
एकस्मात् स्थानात् अन्यत्र गमनागमनस्य क्रिया।
यात्रिणां वस्तूनि एकस्मात् स्थानात् अन्यस्मिन् स्थाने नेतुं यत्र विशिष्टानि उपकरणानि विद्यन्ते तादृशी सेवा।

Example

रामस्य कष्टैः तस्य वाणिज्यम् अहोरात्रं वर्धतेतराम्।
उपस्कराणां वहनं कर्तुं सः भारवाहकाय आह्वयति।
प्राचीने काले आवागमनार्थे साधनानि नासीत्।
इदानीन्तने काले परिवहनस्य उद्योगः अपि वर्धमानः अस्ति।