Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Trail Sanskrit Meaning

द्रावय, धावय, प्रधावय

Definition

कस्यापि वस्तुनः व्यवच्छेदकः धर्मः।
वस्तुनः व्यावर्तकः धर्मः।
वस्तुनः पृष्ठभागस्योपरि वर्तमानम् अन्यवर्णस्य अङ्कनम्।
वनम् अथवा क्षेत्रं गन्तुम् उपयुज्यमाना रेणुपदवी।
सः यः कस्याः अपि समष्टेः सूचकरुपेण विद्यते।
आयासेन बलक्षयानुकूलः व्यापारः।
रणे वा स्पर्धायां वा क्रीडायां वा हान्यानुकूलः व्यापारः

Example

मरुस्थले उष्ट्रकस्य पदस्य चिह्नानि दृश्यन्ते।
प्रायः बालकानां पाठशालायाः गणवेशेषु मस्याः चिह्नानि दृश्यन्ते।
सा पत्युः भोजनं गृहीत्वा पादपथेन गच्छति।
प्रत्येकस्य राष्ट्रस्य राज्यस्य संस्थायाः वा स्वस्य चिह्नम् अस्ति एव।
पुत्रम् अनु धावित्वा माता ग्लायति।
द्यूतक्रीडायां रामनाथः पञ्चसहस्ररुप्यकाणि