Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Train Sanskrit Meaning

अनुशास्, विनी, शास्, शिक्षय, सरकः, सार्थः, हारिः

Definition

ईक्षुप्रकारः यः स्थूलः अस्ति।
सजातीयवस्तूनां सक्रमं रचनायाः परम्परा।
वस्तुनः अङ्गानि येषां तद् वस्तु अङ्गि।
सा पद्धतिः या दीर्घकालं यावत् अक्षुण्णतया प्रचलति।
पूरितात् भाण्डादिकात् पूरितद्रव्यस्य निष्कर्षानुकूलः व्यापारः।
तद् प्रायः चक्रिकायुक्तं वाहनं यद् मनुष्यान् वस्तू

Example

अधुना अस्माकं ग्रामे कृषकः कतारा-ईक्षुम् अधिकं वपति।
अस्य यन्त्रस्य सर्वे खण्डाः एकस्मिन् एव यन्त्रालये निर्मिताः।
अस्माकं समाजस्य विवाहस्य परम्परा भिन्ना अस्ति।
स्थालीस्थम् ओदनं व्यरिचत्।
वयं चतुष्पथे यानं प्रतीक्षामहे।
अग्निरथः समये विरामस्थानम् आगतः।
सा क्लिन्नानि वस्त्राणि शोषयति।
बालकाः गुणनकोष्टकम् आवर्तयन्ति