Traitor Sanskrit Meaning
राजद्रोही
Definition
यः विश्वासघातं करोति।
येन राष्ट्रं प्रति द्रोहः कृतः।
यः छलकपटादिप्रकारैः अनाचारं करोति।
यः विद्रोहं करोति।
यः देशस्य विरुद्धं द्रोहम् अकरोत्।
विश्वासघातं करोति।
Example
देशद्रोहिणं मृत्युदण्डेन एव दण्डनीयम्।
वक्रेषु पुरुषेषु विश्वासं मा कुरु।
विद्रोहिभिः पुरुषैः मन्त्रीमहोदयस्य निवासः प्रज्वालितः।
आरक्षकैः कृते गुलिकाप्रक्षेपणे चत्वारः विद्रोहिनः अम्रियन्त।
सतर्कतया स्वदेशशत्रूणां गूढयुक्तेः उपायं कर्तुं शक्यते।
अस्माभिः विश्वासघातिषु विश्वासः न कर्तव्यः।
One-fourth in SanskritVolute in SanskritQuadruped in SanskritGad in SanskritOpinion in SanskritFond Regard in SanskritLoafer in SanskritDifference in SanskritIraqi in SanskritEpoch in SanskritSalientian in SanskritTooth in SanskritDonate in SanskritPaper Bag in SanskritBone in SanskritCyprian in SanskritSurcharge in SanskritDoorkeeper in SanskritBeyond Question in SanskritWell in Sanskrit