Traitorous Sanskrit Meaning
विश्वासघातिन्
Definition
यः उपकारान् विस्मरति।
यः विश्वासघातं करोति।
हननं ताच्छील्यं यस्य।
यः छलकपटादिप्रकारैः अनाचारं करोति।
यः कलहं करोति।
यः विद्रोहं करोति।
यस्मिन् सिध्मं वर्तते।
यः संहारं करोति।
विश्वासघातं करोति।
Example
सः कृतघ्नः अस्ति कार्यसमापनाद् अनन्तरम् अज्ञात इव व्यवहरति।
अस्यां घटनायां सर्वे घातिनः आजीवनं कारावासं दण्डरूपेण लब्धवन्तः।
वक्रेषु पुरुषेषु विश्वासं मा कुरु।
आरक्षिकाः कलहकारान् पुरुषान् अगृह्णन्।
विद्रोहिभिः पुरुषैः मन्त्रीमहोदयस्य निवासः प्रज्वालितः।
एषः सिध्मवान् आम्रः गलितः।
आरक्षकैः कृते गुलिकाप्रक्षेपण
Fewer in SanskritAct in SanskritInsect in SanskritNimiety in SanskritPrecious Coral in SanskritSex Organ in SanskritDirectly in SanskritIncurable in SanskritSlim in SanskritShoe in SanskritCruelty in SanskritVagabond in SanskritArjuna in SanskritEngine in SanskritWithstand in SanskritMetallic in SanskritKeep in SanskritSyllabic Script in SanskritMark in SanskritBird Of Minerva in Sanskrit