Trammel Sanskrit Meaning
अभित्सर्, पर्यस्
Definition
किमपि कार्यं कृतिः वा निषिध्यते।
ऊर्णुनाभस्य जालः।
पाटलचक्षुषि तारकस्य अग्रे उद्भूता झिल्लिका।
नियतेन रूपेण कस्यापि वस्तुनः अनुसरणम्।
कस्मिन् अपि विशेषकर्मणि आगता विवशता।
Example
न्यायालयस्य आदेशः यत् सार्वजनिकस्थलादिषु धूम्रपानार्थे निषेधः कृतं वर्तते।
ऊर्णुनाभस्य तन्तुजाले गतः जीवः तस्य भक्ष्यं भवति।
पाटलचक्षुषि नेत्रे पटलम् आगच्छति।
समयस्य नियमने अद्यापि सः उत्तमः।
रुग्णस्य खाद्ये नियमनं क्रियताम्।
Respond in SanskritAdmission in SanskritFraudulent in SanskritHorrific in SanskritCentury in SanskritAccomplished in SanskritCollected in SanskritRectangular in SanskritSiddhartha in SanskritKill in SanskritDad in SanskritFine-looking in SanskritPreparation in SanskritOperating Surgeon in SanskritAbandon in SanskritDear in SanskritEarn in SanskritDecadence in SanskritHumanity in SanskritBeam in Sanskrit