Trample Sanskrit Meaning
चरणपातः, चरणस्कन्दनम्, पदपातः, पादाघातः, पादाध्यासः, पादास्फालनम्, प्रमथनम्
Definition
कृत्या वचनेन वा कस्य् अपि अवमानं कृत्वा अधोदर्शनानुकूलव्यापारः।
शरनिःक्षेपयन्त्रम्।
पदस्य आस्फालनम्।
सुवासिकं पाण्डुरं पुष्पम्।
कस्य अपि विरोधं विद्रोहम् उपद्रवम् इच्छां वा बलप्रयोगेण प्रतिबन्धानुकूलव्यापारः।
पुनःपुनः आहत्य विकृतिकरणानुकूलव्यापारः।
वर्तुलस्य परिधेः कः अपि भागः।
पादप्रहारैः नाशनस्य क्
Example
सः सर्वेषां पुरः माम् अपामन्यत।
एष व्याघ्रः तस्य लुब्धकस्य धनुषः निःसृतेन बाणेन हतः ।
शीला चम्पकानां मालां गुम्फति।
पारतन्त्त्र्ये आङ्ग्लशासनं एतद्देशीयानां जनानाम् उद्वेगं व्यष्टभ्नोत्। / कामकामैः अस्माभिः मनोरथाः निरोत्स्यन्ते।
सः सर्पमुखं संमर्दयति।
गणितस्य कक्षायां शिक्षकः चापस्य तथा परिधेः विषये कथयति।
कालियास
Vagabond in Sanskrit54 in SanskritReasonless in SanskritAdvance in SanskritGreek Clover in SanskritPermanent in SanskritIrradiation in SanskritLaunch in SanskritAil in SanskritKing Of Beasts in SanskritContagion in SanskritSettled in SanskritBrilliancy in SanskritPromote in SanskritFuturity in SanskritAtonement in SanskritClear in SanskritFaineant in SanskritContractable in SanskritUntrusting in Sanskrit