Trampling Sanskrit Meaning
चरणपातः, चरणस्कन्दनम्, पदपातः, पादाघातः, पादाध्यासः, पादास्फालनम्, प्रमथनम्
Definition
कस्य अपि विरोधं विद्रोहम् उपद्रवम् इच्छां वा बलप्रयोगेण प्रतिबन्धानुकूलव्यापारः।
पुनःपुनः आहत्य विकृतिकरणानुकूलव्यापारः।
पादप्रहारैः नाशनस्य क्रिया।
Example
पारतन्त्त्र्ये आङ्ग्लशासनं एतद्देशीयानां जनानाम् उद्वेगं व्यष्टभ्नोत्। / कामकामैः अस्माभिः मनोरथाः निरोत्स्यन्ते।
सः सर्पमुखं संमर्दयति।
कालियासर्पस्य मर्दनं भगवता श्रीकृष्णेन कृतम् आसीत्।
Coss in SanskritFicus Religiosa in SanskritSiddhartha in SanskritSnare in SanskritHealthy in SanskritSorrow in SanskritPureness in SanskritHirudinean in SanskritPlayacting in SanskritCry in SanskritSound in SanskritMeet in SanskritUnbroken in SanskritContumely in SanskritFoundation in SanskritColonised in SanskritSomberness in SanskritImpure in SanskritLevel in SanskritKnockout in Sanskrit