Tranquil Sanskrit Meaning
शान्त, स्थिर
Definition
यस्मिन् गतिः नास्ति।
गतिविरामावस्थावान् स्थावरः।
यः न चलति।
यः चञ्चलः नास्ति।
अविचलचित्तः।
यः निर्णयम् अन्यथा न करोति।
यद् उद्विग्नं नास्ति।
यद् उष्णं नास्ति।
तत् पेयं यद् शीतलम् अस्ति अथवा हिमादिभिः संमिश्र्य शीतीभवति।
यस्य चित्त स्थिरम् अस्ति।
यः किमपि न वदति।
मूकम् इव
Example
स्थिरे जले नैकाः जन्तवः अस्ति।
एषः रथः मध्ये मार्गम् एव गतिहीनः अभवत्।
वृक्षाः सजीवाः किन्तु अचराः।
सः प्रकृत्या गम्भीरः अस्ति।
विपत्तौ अपि धैर्यस्य अत्यागात् धीरः अन्ततो गत्वा यशस्वी भवति।
पर्वताः स्थिराः सन्ति।
सः स्वनिर्णये दृढः आसीत्।
मोहनस्य जीवनं शान्तम् अस्ति।
पथिकः न
Reveal in SanskritOnion Plant in SanskritUnderbred in SanskritUncounted in SanskritAlleged in SanskritPenalise in SanskritVeranda in SanskritCitrus Decumana in SanskritCommon Pepper in Sanskrit54 in SanskritLeafless in SanskritInvestigator in SanskritCocain in SanskritAir in SanskritLocomotive in SanskritMoney in SanskritLustre in SanskritHouse in SanskritNinety-five in SanskritInfertile in Sanskrit