Tranquilizing Sanskrit Meaning
प्रशामक, शमक, शांतिकर, शामक
Definition
यस्मिन् गतिः नास्ति।
यः शामयति।
यः चञ्चलः नास्ति।
अविचलचित्तः।
यद् उद्विग्नं नास्ति।
यस्य चित्त स्थिरम् अस्ति।
यः किमपि न वदति।
मूकम् इव।
यः न प्रज्वलति।
यः प्रकृत्या क्रोधेन आवेशेन वा युक्तः नास्ति।
यस्मिन् शब्दः ध्वनिः वा
Example
स्थिरे जले नैकाः जन्तवः अस्ति।
एषः प्रशामकः अग्निः।
सः प्रकृत्या गम्भीरः अस्ति।
विपत्तौ अपि धैर्यस्य अत्यागात् धीरः अन्ततो गत्वा यशस्वी भवति।
मोहनस्य जीवनं शान्तम् अस्ति।
प्रशान्तः व्यक्तिः विपत्तिभ्यः न बिभेति।
भवान् अत्र तूष्णीम् उपविशतु।
सा शान्
Time Interval in SanskritDebt in SanskritMasticate in SanskritArishth in SanskritBailiwick in SanskritImpotent in SanskritSnub in SanskritSick in SanskritHarvard University in SanskritPassive Voice in SanskritRegard in SanskritEgyptian Pea in SanskritBright in SanskritVituperation in SanskritBeleaguer in SanskritPainful in SanskritNaturalistic in SanskritCurcuma Longa in SanskritArise in SanskritUnblushing in Sanskrit