Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Transaction Sanskrit Meaning

चरणम्, पणनम्, व्यवहारः

Definition

क्रयविक्रयनियमः।
कार्यस्य प्रचालनस्य प्रक्रिया।
दानस्य स्वीकरणस्य च क्रिया।
येषां वस्तूनां क्रय-विक्रयणं क्रियते।
तादृशम् आचरणं यस्मिन् कस्मैचित् कार्यसम्पादने सहाय्यं कृत्वा तत्स्थाने तस्य पुरुषस्य साहाय्येन एव स्वहितसम्पादनम्।

Example

पणाद् विना किमपि न क्रेतव्यम्।
मित्रेषु परस्परेषु पणनं स्वाभाविकम् अस्ति।
सः पण्यं क्रेतुं गतः।
तस्मै व्यवहारः न अरोचत।