Transaction Sanskrit Meaning
चरणम्, पणनम्, व्यवहारः
Definition
क्रयविक्रयनियमः।
कार्यस्य प्रचालनस्य प्रक्रिया।
दानस्य स्वीकरणस्य च क्रिया।
येषां वस्तूनां क्रय-विक्रयणं क्रियते।
तादृशम् आचरणं यस्मिन् कस्मैचित् कार्यसम्पादने सहाय्यं कृत्वा तत्स्थाने तस्य पुरुषस्य साहाय्येन एव स्वहितसम्पादनम्।
Example
पणाद् विना किमपि न क्रेतव्यम्।
मित्रेषु परस्परेषु पणनं स्वाभाविकम् अस्ति।
सः पण्यं क्रेतुं गतः।
तस्मै व्यवहारः न अरोचत।
Shadowiness in SanskritGay in SanskritSifting in SanskritCut Down in SanskritSpace in SanskritLog Z's in SanskritPrickly in SanskritBrainsick in SanskritCautious in SanskritGo Under in SanskritPresent in SanskritTonic in SanskritFormula in SanskritUnfavourable in SanskritTwitch in SanskritGet in SanskritCurcuma Longa in SanskritRejoice in SanskritType O in SanskritBellow in Sanskrit