Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Transfer Sanskrit Meaning

स्थानान्तरणम्

Definition

कस्यचित् जनस्य जनानां वा वस्तुनः अन्यस्मै अर्पणम्।
अधिकारिणः कर्मचारिणः वा एकस्मात् स्थानात् अथवा विभागात् अन्यत् स्थानं विभागं वा प्रति प्रेषणम्।
कार्यविशेषस्य धुरावहनप्रेरणानुकूलः व्यापारः।
एकस्मात् स्थानात् स्थानान्तरे नियोजनानुकूलः व्यापारः ।

कस्यापि मनुष्यस्य एकस्मात् स्थानात् देशात् वा अन्यस्मिन् देशं

Example

अस्याः उद्योगसंस्थायाः हस्तान्तरणं जातम्।
अस्य कार्यालयस्य द्वयोः कर्मकरयोः स्थानान्तरणं जातम्।
उच्चाधिकारी गतमासे एव मां देहलीनगरात् मुम्बईनगरे समक्राम्यत् ।

नैके जनाः जीविकायै देशान्तर-गमनं कुर्वन्ति ।
साइबेरियादेशस्य बकाः नैकेषां योजनानां देशान्तरणं कृत्वा भारतम् आगताः ।