Transference Sanskrit Meaning
स्थानान्तरणम्
Definition
कस्यचित् जनस्य जनानां वा वस्तुनः अन्यस्मै अर्पणम्।
अधिकारिणः कर्मचारिणः वा एकस्मात् स्थानात् अथवा विभागात् अन्यत् स्थानं विभागं वा प्रति प्रेषणम्।
कस्यापि मनुष्यस्य एकस्मात् स्थानात् देशात् वा अन्यस्मिन् देशं स्थानम् वा गमनस्य क्रिया ।
खगमीनादीनां भोजनस्य प्रजननस्य वा कृते एकस्मात् स्थानात् अन्यं स
Example
अस्याः उद्योगसंस्थायाः हस्तान्तरणं जातम्।
अस्य कार्यालयस्य द्वयोः कर्मकरयोः स्थानान्तरणं जातम्।
नैके जनाः जीविकायै देशान्तर-गमनं कुर्वन्ति ।
साइबेरियादेशस्य बकाः नैकेषां योजनानां देशान्तरणं कृत्वा भारतम् आगताः ।
Gardener in SanskritIntimacy in SanskritConformation in SanskritSnap in SanskritNarrative in SanskritEighty in SanskritSky in SanskritBitter in SanskritCoated in SanskritFleshy in SanskritDisorder in SanskritQuiver in SanskritPutting To Death in SanskritFisherman in SanskritThatched Roof in SanskritPath in SanskritScoundrel in SanskritBrush in SanskritQuickly in SanskritAddress in Sanskrit