Transformation Sanskrit Meaning
परिणतिः, परिणमनम्, परिणामः, परिवर्तः, रूपान्तरम्, विकारः, विकारत्वम्, विकृतिः, विक्रिया, विपरिणामः, विवर्तनम्
Definition
विकारस्य क्रिया भावो वा।
कस्यचित् वस्तुनः तस्य नियतरूपात् भिन्नम् रूपम्।
एकं त्यक्त्वा अन्यस्य ग्रहणम्।
आनन्ददायकः परिणामः।
(खगोलविज्ञानम्)कस्यापि ग्रहस्य उपग्रहस्य वा कक्षात् विचलनम्।
Example
परिवर्तनं संसारस्य नियमः एव।
गोधूमानां क्षोदः तेषां विकारः अस्ति।
विक्रीतेषु वस्तुषु प्रत्यवायः न भविष्यति।
सुपरिवर्तनाय सः वर्षे एकवारं कतिचन दिनानां कृते पर्वतीयेषु क्षेत्रेषु निवसति।
चन्द्रमसः परिवर्तनस्य प्रभावः पृथिव्यां भवति।
Curcuma Longa in SanskritDeterminist in SanskritOverstated in SanskritOdor in SanskritWing in SanskritAcuity in SanskritSense Datum in SanskritSenior Citizen in SanskritInfeasible in SanskritPine in SanskritVery in SanskritAddress in SanskritLittleness in SanskritDependableness in SanskritSelf-control in SanskritLand in SanskritCinque in SanskritMeaninglessness in SanskritMortal in SanskritLink Up in Sanskrit