Transition Sanskrit Meaning
संक्रमणम्, संक्रान्तिः, सङ्क्रमणम्
Definition
विकारस्य क्रिया भावो वा।
एकं त्यक्त्वा अन्यस्य ग्रहणम्।
विकारस्य क्रिया।
परिवर्तनानुकूलव्यापारः।
रोगाणूनां शरीरे प्रवेशः।
एकस्याः अवस्थायाः एकस्मात् स्थानात् वा अन्याम् अवस्थां अन्यं स्थानं वा गमनस्य क्रिया।
आनन्ददायकः परिणामः।
(खगोलविज्ञानम्)कस्यापि ग्रहस्य उपग्रहस्य वा कक्षात् विचलनम्।
Example
परिवर्तनं संसारस्य नियमः एव।
विक्रीतेषु वस्तुषु प्रत्यवायः न भविष्यति।
आधुनिकजीवनशैल्या समाजे भूरि परिवर्तनं विक्रीयते। / ""विकारहेतौ सति विक्रयन्ते येषां न चेतांसि त एव धीराः [कु 1.59]
सङ्क्रमणस्य समयः निश्चितः भवति।
वृष्टिकाले रोगसञ्चारः अधिकः भवति।
पकिस्थानभारतयोः पर
Contract in SanskritTransport in SanskritDistracted in SanskritUnified in SanskritCan in SanskritAt Once in SanskritMoisture in SanskritGood-looking in SanskritBest in SanskritYounker in SanskritBefuddle in SanskritMast in SanskritPesticide in SanskritSis in SanskritEncompassing in SanskritTryout in SanskritKnocker in SanskritSad in SanskritDecorate in SanskritPitiless in Sanskrit