Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Transition Sanskrit Meaning

संक्रमणम्, संक्रान्तिः, सङ्क्रमणम्

Definition

विकारस्य क्रिया भावो वा।
एकं त्यक्त्वा अन्यस्य ग्रहणम्।
विकारस्य क्रिया।
परिवर्तनानुकूलव्यापारः।
रोगाणूनां शरीरे प्रवेशः।

एकस्याः अवस्थायाः एकस्मात् स्थानात् वा अन्याम् अवस्थां अन्यं स्थानं वा गमनस्य क्रिया।
आनन्ददायकः परिणामः।
(खगोलविज्ञानम्)कस्यापि ग्रहस्य उपग्रहस्य वा कक्षात् विचलनम्।

Example

परिवर्तनं संसारस्य नियमः एव।
विक्रीतेषु वस्तुषु प्रत्यवायः न भविष्यति।
आधुनिकजीवनशैल्या समाजे भूरि परिवर्तनं विक्रीयते। / ""विकारहेतौ सति विक्रयन्ते येषां न चेतांसि त एव धीराः [कु 1.59]
सङ्क्रमणस्य समयः निश्चितः भवति।
वृष्टिकाले रोगसञ्चारः अधिकः भवति।
पकिस्थानभारतयोः पर