Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Translation Sanskrit Meaning

परिणतिः, परिणमनम्, परिवर्तः, रूपान्तरम्, विकारः, विकृतिः

Definition

अन्यस्यां भाषायां निरूपणम्।
अधिकारिणः कर्मचारिणः वा एकस्मात् स्थानात् अथवा विभागात् अन्यत् स्थानं विभागं वा प्रति प्रेषणम्।
अनुवादिता रचना।
कस्यापि मनुष्यस्य एकस्मात् स्थानात् देशात् वा अन्यस्मिन् देशं स्थानम् वा गमनस्य क्रिया ।
भिन्नं स्थानम् ।
खगमीनादीनां भोजनस्य प्रजननस्य वा कृते एकस्मात् स्थानात् अन्यं

Example

रामायणस्य भाषान्तरं नैकासु भाषासु दृश्यते।
अस्य कार्यालयस्य द्वयोः कर्मकरयोः स्थानान्तरणं जातम्।
अस्मिन् अनुवादे बहवः त्रुटयः सन्ति।
नैके जनाः जीविकायै देशान्तर-गमनं कुर्वन्ति ।
अहं स्थानान्तरम् इच्छामि ।
साइबेरियादेशस्य बकाः नैकेषां योजनानां देशान्तरणं कृत्वा भारतम् आगताः ।