Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Transmigration Sanskrit Meaning

जीवसंक्रमणम्, देहान्तरणम्, देहान्तरप्राप्तिः, पुनर्भवः, संसृतिः, सृतिः

Definition

एकस्मात् स्थानात् अन्यत् स्थानं प्रति व्रजनम्।
स्वराष्ट्रं त्यक्त्वा अन्यत्र वसनस्य क्रिया।
एकं शरीरं त्यक्त्वा आत्मनः अन्यस्मिन् शरीरे प्रवेशस्य क्रिया।
कस्यापि मनुष्यस्य एकस्मात् स्थानात् देशात् वा अन्यस्मिन् देशं स्थानम् वा गमनस्य क्रिया ।
खगमीनादीनां भोजनस्य प्रजननस्य वा कृते एकस्मात् स्थान

Example

मया भारतराष्ट्रस्य देशान्तराधिवासे ज्ञानम् अधिगतम्।
हिंदूनां देहान्तरप्राप्तौ विश्वासः वर्तते।
नैके जनाः जीविकायै देशान्तर-गमनं कुर्वन्ति ।
साइबेरियादेशस्य बकाः नैकेषां योजनानां देशान्तरणं कृत्वा भारतम् आगताः ।