Transmissible Sanskrit Meaning
आनुवंशिक, कौलिक, पित्र्य, पैतृक, पौर्विक, संक्रामक, सङ्क्रामक, सञ्चारिन्, संसर्गजन्य
Definition
ज्येष्ठभ्राता।
वंशानुक्रमात् आगतः।
यस्मिन् गतिः अस्ति।
अज्ञातपूर्वगृहागतव्यक्तिः यस्य न ज्ञायते नाम न च गोत्रं न च स्थितिः अकस्मात् गृहमायाति ।
विश्वगमनवान् विश्वव्यापी तथा च यस्मिन् जीवाः श्वसन्ति।
सः कालः यदा चन्द्रमाः अश्विन्यादिषु स
Example
श्यामस्य अग्रजः अध्यापकः अस्ति।
सः आनुवंशिकेण रोगेण पीडितः।
अतिथिर्यस्य भग्नाशो गृहात् प्रतिनिवर्तते। स तस्मै दुष्कृतं दत्वा पुण्यम् आदाय गच्छति।
वायुं विना जीवनस्य कल्पनापि अशक्या।
मघायां जातः बालकः वीरः अस्ति।
अधुनापि सः स्वीयां कुलीनां परम्पराम् अनुसृत्य कार्यं करोति।
Curd in SanskritLustrous in SanskritFoam in SanskritResponsible in SanskritImpeccant in SanskritGet in SanskritSuppliant in SanskritMightiness in SanskritMeet in SanskritRight Away in SanskritMutely in SanskritQuintet in SanskritHg in SanskritCrampoon in SanskritMad Apple in SanskritKindness in SanskritRotation in SanskritTrowel in SanskritMacrotyloma Uniflorum in SanskritMoney Order in Sanskrit