Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Transmissible Sanskrit Meaning

आनुवंशिक, कौलिक, पित्र्य, पैतृक, पौर्विक, संक्रामक, सङ्क्रामक, सञ्चारिन्, संसर्गजन्य

Definition

ज्येष्ठभ्राता।
वंशानुक्रमात् आगतः।
यस्मिन् गतिः अस्ति।
अज्ञातपूर्वगृहागतव्यक्तिः यस्य न ज्ञायते नाम न च गोत्रं न च स्थितिः अकस्मात् गृहमायाति ।
विश्वगमनवान् विश्वव्यापी तथा च यस्मिन् जीवाः श्वसन्ति।

सः कालः यदा चन्द्रमाः अश्विन्यादिषु स

Example

श्यामस्य अग्रजः अध्यापकः अस्ति।
सः आनुवंशिकेण रोगेण पीडितः।
अतिथिर्यस्य भग्नाशो गृहात् प्रतिनिवर्तते। स तस्मै दुष्कृतं दत्वा पुण्यम् आदाय गच्छति।
वायुं विना जीवनस्य कल्पनापि अशक्या।

मघायां जातः बालकः वीरः अस्ति।
अधुनापि सः स्वीयां कुलीनां परम्पराम् अनुसृत्य कार्यं करोति।