Transmission Sanskrit Meaning
अभिवाह्यम्, संचारणम्
Definition
यः जनेषु समूहेषु वा संप्रेषितः भवति।
कस्यचित् जनस्य जनानां वा वस्तुनः अन्यस्मै अर्पणम्।
कस्यापि विषयस्य चर्चा तस्य प्रसारः च।
आकाशवाण्याः माध्यमेन सङ्गीतभाषणादीनां श्रावणस्य उद्देशेन प्रसरणस्य क्रिया।
एकं स्थानं विहाय अन्यस्थानं प्रापणम्।
केनापि पदार्थेन अवकाशव्यापनम्।
Example
सञ्चारात् एव संस्कृतिः तथा च सभ्यता अन्यत्र गच्छति।
अस्याः उद्योगसंस्थायाः हस्तान्तरणं जातम्।
विज्ञापनं प्रसारणस्य उचितं साधनम् अस्ति।
एषा आकाशवाणी भोपालप्रदेशस्य संचारणस्य केन्द्रम् अस्ति।
वायुमण्डले प्रदूषितस्
Unintelligent in SanskritStarry in SanskritBore in SanskritShiver in SanskritLop Off in SanskritUseful in SanskritLexical in SanskritBedroom in SanskritNeck Of The Woods in SanskritCategorization in SanskritRepugnant in SanskritNimble in SanskritBehavior in SanskritDebate in SanskritVirginal in SanskritEastward in SanskritReach in SanskritCumin in SanskritTearful in SanskritQuiver in Sanskrit