Transmitted Sanskrit Meaning
आनुवंशिक, प्रसारित
Definition
वंशानुक्रमात् आगतः।
यस्य प्रेषणं कृतम्।
पितुः सम्बन्धी।
संगीतभाषणादीनां ध्वनेः आकाशवाण्या कृतं प्रसारणम्।
Example
सः आनुवंशिकेण रोगेण पीडितः।
भवतः प्रेषितं पत्रं मया प्राप्तम्।
मया पैतृका सम्पत्तिः दत्ता।
जलस्य अभावात् कृषीक्षेत्रे प्रसारितं बीजं नष्टम्।
अधुना भवान् आकाशवाणेः रायपुरकेन्द्रेन प्रसारितान् कार्यक्रमान् शृणोति।
Unhinge in SanskritSpruce in SanskritRay in SanskritSmoothness in SanskritSparge in SanskritCognizable in SanskritEnrolment in SanskritImperium in SanskritLike A Shot in SanskritDaubing in SanskritKnowledge in SanskritThief in SanskritHoof in SanskritCow Dung in SanskritMystic in SanskritLeisure in SanskritWork-shy in SanskritOne And Only in SanskritStay On in SanskritEarth in Sanskrit