Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Transport Sanskrit Meaning

नी, प्र+इष्, भृ, वह्, वाहनम्, विसृज्, हृ

Definition

धर्मग्रन्थैः अखिलसृष्टेः निर्मातृरूपेण स्वामिरूपेण वा स्वीकृता महासत्ता।
एकस्मात् स्थानात् अन्यत्र गमनागमनस्य क्रिया।
भारं धारयित्वा तस्य अन्यत्र प्रापणानुकूलः व्यापारः।

आनन्दस्य चरमावस्था।
यात्रिणां वस्तूनि एकस्मात् स्थानात् अन्यस्मिन् स्थाने नेतुं यत्र विशिष्टानि उपकरणानि विद्यन्ते तादृशी सेवा।
ब्रह्मज्ञाने

Example

उपस्कराणां वहनं कर्तुं सः भारवाहकाय आह्वयति।
प्राचीने काले आवागमनार्थे साधनानि नासीत्।
भारवाहः भारं वहति।

ध्याने आनन्दातिरेकस्य अनुभूतिः प्राप्यते।
इदानीन्तने काले परिवहनस्य उद्योगः अपि वर्धमानः अस्ति।
ब्रह्मानन्दस्य प्राप्तेः अनन्तरं