Transportation Sanskrit Meaning
उद्वासः, प्रवासनम्, प्रव्राजनम्, यात्राशुल्कः, विवासः, विवासनम्
Definition
देशात् निष्कासनस्य दण्डः।
यात्रार्थे देयमानः शुल्कः।
वहनस्य वृत्तिः।
किमपि वस्तुम् उपयोक्तुं स्वामिने दत्तं धनम्।
Example
ब्रिटिशकाले स्वतन्त्रतासेनानिनं देशनिष्कासनस्य दण्डं दत्वा अन्दमानप्रान्ते अप्रेषयत्।
अस्मात् स्थानात् दिल्लीनगरं यावत् यात्राशुल्कः कति अस्ति।
श्रमिकः इक्षोः वहनवृत्तिः पञ्चशतरुप्यकाणि अपेक्षते।
सः अस्य गृहस्य सहस्ररूप्यकाणि भाटकं गृह्णाति।
Weed in SanskritOnly in SanskritGall in SanskritHemorrhoid in SanskritJohn Barleycorn in SanskritExpiry in SanskritSuicide in SanskritDissipate in SanskritMarried Man in SanskritSprinkle in SanskritBurst in SanskritPublic Lecture in SanskritNeck in SanskritThroughway in SanskritInclude in SanskritTinny in SanskritAir in SanskritAssuage in SanskritSprinkle in SanskritThought in Sanskrit