Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Transportation Sanskrit Meaning

उद्वासः, प्रवासनम्, प्रव्राजनम्, यात्राशुल्कः, विवासः, विवासनम्

Definition

देशात् निष्कासनस्य दण्डः।
यात्रार्थे देयमानः शुल्कः।
वहनस्य वृत्तिः।
किमपि वस्तुम् उपयोक्तुं स्वामिने दत्तं धनम्।

Example

ब्रिटिशकाले स्वतन्त्रतासेनानिनं देशनिष्कासनस्य दण्डं दत्वा अन्दमानप्रान्ते अप्रेषयत्।
अस्मात् स्थानात् दिल्लीनगरं यावत् यात्राशुल्कः कति अस्ति।
श्रमिकः इक्षोः वहनवृत्तिः पञ्चशतरुप्यकाणि अपेक्षते।
सः अस्य गृहस्य सहस्ररूप्यकाणि भाटकं गृह्णाति।