Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Trap Sanskrit Meaning

अभित्सर्, अवरुध्, पर्यस्

Definition

कस्मिंश्चित् वस्तुनि अन्येन वस्तुना आहननम्।
वंशलौहादीनां शाखाप्रशाखादिभिः विनिर्मितं खगमत्स्यादीनां बन्धनार्थे उपयुज्यमानम् साधनम्।
समस्याभिः ग्रस्तानुकूलः व्यापारः।
कमपि मनुष्यं प्राणिनं वा बुद्ध्या निष्प्राणकरणम्।
वृक्षविशेषः। यस्य रक्तवर्णीयानि पुष्पाणि वृत्तानि सन्ति अस्य गुणाः तिक्तत्वम् कटुत्वम् कषायत्वम् वातपित्तकफार्तिनाशित

Example

तेन दण्डेन आघातः कृतः।
लुब्धकस्य जाले कपोतः बद्धः।
स्मितायाः गृहं गत्वा अहं तस्याः परिवारस्य समस्याभिः अवारुध्ये।
तेन स्वस्य पितुः हत्या कृता।
कतिपयकुसुमोद्गमः कद्मबः।
कस्यापि अहितम् न कर्तव्यम्।
ऊर्णुनाभस्य तन्तुजाले गतः जीवः तस्य भक्ष्यं भवति।
शत्रुणा ज