Trash Sanskrit Meaning
जल्पनम्, प्रलापः
Definition
यः उपयोगी नास्ति अथ वा यस्य उपयोगः नास्ति।
भग्नानि उपयोगशून्यानि च वस्तूनि।
यस्य किञ्चित् अपि उपयोगः नास्ति इति मन्यते।
भूम्यादिषु पतितानि तुच्छानि द्रव्यादिनि।
यः साधुः नास्ति।
Example
अस्मिन् पण्ये अपचितानि क्रीयन्ते।
सः स्वस्य कक्षात् अवक्षयस्य मार्जने व्यस्तः अस्ति।
अवकरम् अवकरकण्डोले एव क्षेप्तव्यम्।
Computer Game in SanskritOculus in SanskritMarch in SanskritMeet in SanskritSex in SanskritMightiness in SanskritLegislative Council in SanskritRich in SanskritExtolment in SanskritPlowshare in SanskritFinance in SanskritOtiose in SanskritDeath in SanskritArticulatio Talocruralis in Sanskrit17 in SanskritGo Forth in SanskritExecutive Director in SanskritToothsome in SanskritHovel in SanskritTuber in Sanskrit