Traveller Sanskrit Meaning
अत्कः, अध्वगः, अध्वगच्छन्, अध्वनीनः, अहिः, आहिण्डकः, इत्वरः, गमथः, गान्तुः, देशिकः, पथिलः, पादविकः, पान्थः, प्रोथः, यात्रिकः, वहतः, वहतुः, समीरणः
Definition
यः यात्रां करोति।
भ्रमणार्थं एकस्मात् स्थानात् अन्यं स्थानं प्रति गम्यमानः जनः।
Example
निरवे मार्गे द्वौ यात्रिकौ चोरेण मृष्टौ।
ताजमहालं द्रष्टुं प्रतिवर्षं लक्षाधिकाः पर्यटकाः आगच्छन्ति।
Direction in SanskritSpry in SanskritFifty-nine in SanskritGolden Ager in SanskritCome Along in SanskritInfeasible in SanskritRex in SanskritAdvise in SanskritCharm in SanskritTyrant in SanskritTrodden in SanskritAdvance in SanskritSex in SanskritUnveiled in SanskritEunuch in SanskritUsage in SanskritSweet Potato in SanskritFat in SanskritBeam Of Light in SanskritOver And Over in Sanskrit