Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Treasonable Sanskrit Meaning

विश्वासघातिन्

Definition

यः उपकारान् विस्मरति।
यः विश्वासघातं करोति।
हननं ताच्छील्यं यस्य।
यः छलकपटादिप्रकारैः अनाचारं करोति।
यः कलहं करोति।
यः विद्रोहं करोति।
यस्मिन् सिध्मं वर्तते।
यः संहारं करोति।
विश्वासघातं करोति।

Example

सः कृतघ्नः अस्ति कार्यसमापनाद् अनन्तरम् अज्ञात इव व्यवहरति।
अस्यां घटनायां सर्वे घातिनः आजीवनं कारावासं दण्डरूपेण लब्धवन्तः।
वक्रेषु पुरुषेषु विश्वासं मा कुरु।
आरक्षिकाः कलहकारान् पुरुषान् अगृह्णन्।
विद्रोहिभिः पुरुषैः मन्त्रीमहोदयस्य निवासः प्रज्वालितः।
एषः सिध्मवान् आम्रः गलितः।
आरक्षकैः कृते गुलिकाप्रक्षेपण