Treasure Sanskrit Meaning
कोशः, कोषः, निधिः
Definition
यस्य मूल्यम् अधिकम् अस्ति।
यः विशेष्यत्वेन महत्त्वं भजते।
तत् स्थानं यत्र मूल्यवत्वस्तूनि स्थाप्यन्ते।
महार्हाणां अथवा दुर्लभानां वस्तूनां सञ्चयः।
Example
आ बाल्यात् सः मूल्यवान् वस्तूनि एव क्रीणाति।
स्तेनेन कोशागारे स्थापितं सर्वं धनं नीतम्।
तस्य गृहे पुरातनानां मुद्राणाम् अलङ्काराणा च निधिः अस्ति।
Away in SanskritViolent Storm in SanskritBeard in SanskritOrganize in SanskritBack Up in SanskritParole in SanskritNobility in SanskritAnus in SanskritChilly in SanskritFlatulence in SanskritPrivacy in SanskritVillain in SanskritListing in SanskritAlarmed in SanskritFootstep in SanskritAccepted in SanskritSit Down in SanskritSplendor in SanskritScattering in SanskritSacred in Sanskrit