Treatment Sanskrit Meaning
उपक्रमः, उपचर्या, उपचारः, क्रिया, चिकित्सा, निग्रहः, रुक्प्रतिक्रिया, वेदनानिष्ठा, शमः
Definition
रोगस्य दूरीकरणार्थे कृता प्रक्रिया।
अनिष्टसंस्भवस्य विलम्बस्य वा आशङ्कायाम् स्वार्थसम्पादकः तर्कः येन इष्टकार्यं सिद्ध्यति एव।
समाजे अन्यैः सह कृतम् आचरणम्।
कमपि विषयमधिकृत्य खण्डनमण्डनात्मिका चर्चा।
कस्यचित् विचारस्य मतस्य वा सम्यक् प्रकारेण प्रतिपादनम्।
न्यायालये अभियोगे साक्षीवादस्य प्रश्नोत
Example
तादृशः उपायः कथ्यताम् येन इदं कार्यं सौलभ्येन सम्पद्यते। /उपायेन यत् शक्यं न तत् शक्यं पराक्रमैः।
तस्य व्यवहारः सम्यक् नास्ति।
अत्यधिकेन वादेन कार्यं नश्यति।
अस्मिन् काव्ये मातृत्वभावस्य निरूपणं सम्यक् कृतम् अस्ति।
सर्वकारीयस्य अधिवक्
Oft in SanskritLuscious in SanskritNe in SanskritPettiness in SanskritAt Length in SanskritSynonym in SanskritPuppet in SanskritTransience in SanskritDisappear in SanskritBegetter in SanskritStone in SanskritLoose in SanskritSweet Lemon in SanskritCuminum Cyminum in SanskritScathe in SanskritGrace in SanskritDebility in SanskritGecko in SanskritBranchless in SanskritFearsome in Sanskrit