Trench Sanskrit Meaning
अरगराटः, कुक्षिः, द्रोणिः, द्रोणी, निपादः
Definition
भुव्याः अन्तर्गतः तलः।
दीर्घः गहनः च गर्तः।
दुर्गस्य सुरक्षायै चतुर्षु पार्श्वेषु निर्मीयमाणं खातम्।
Example
अन्धः पुरुषः गर्ते पतितः।
वाहकस्य असावधानतया बसयानं द्रोणीं पतितम्।
अस्य दुर्गस्य चतुर्षु पार्श्वेषु अपि परिखायाः खननम् आरब्धम्।
Spread Out in SanskritDismayed in SanskritOrigination in SanskritDepravity in SanskritFavorite in SanskritIdentical in SanskritJaw in SanskritRama in SanskritEdda in SanskritAnswer in SanskritSupervising in SanskritUnsuccessful in SanskritAdmission Price in SanskritStay On in SanskritPreparation in SanskritGator in SanskritPlane in SanskritTemperature in SanskritSplash in SanskritJokester in Sanskrit