Trespass Sanskrit Meaning
अतिक्रमणम्, अतिक्रम्, अतिचर, अभिलङ्घनम्, उत्क्रम्, उल्लङ्घनम्, लङ्घनम्, व्युत्क्रमणम्
Definition
स्वस्वकार्यक्षेत्रस्य अवधेः पारङ्गत्वा अवैधतया अवस्थानम्।
कस्मिन् अपि कार्ये परिवर्तनार्थे किमपि करणस्य कथनस्य वा क्रिया।
ग्रहाणां शीघ्रगमनम्।
Example
सीमायां अतिक्रमणस्य अवरोधनार्थे भारतस्य सैनिकाः दत्तचित्ताः।
सः मम कार्ये हस्तक्षेपं करोति।
अतिचारात् ग्रहाणां स्थितिः पर्यवर्तत।
Walkover in SanskritTry in SanskritDevanagari in SanskritSop Up in SanskritBay Tree in SanskritAssured in SanskritNoose in SanskritEngrossment in SanskritKnowingly in SanskritHiss in SanskritMinus in SanskritDolorous in SanskritPeace in SanskritRancor in SanskritMamilla in SanskritCome Along in SanskritIntermarriage in SanskritForehead in SanskritAgni in SanskritCouncil in Sanskrit