Trial Sanskrit Meaning
परीक्षणम्, परीक्षा
Definition
विचारणस्य क्रिया।
प्रयोगात् पूर्वं रूपकनृत्यदिप्राक् कृतम् अभ्यासम्।
न्यायालये अधिकारिणः संमुखे वा अपराधादियोजनम्।
सम्यक् अवेक्षणस्य कार्यम्।
कस्यापि वस्तुनः मनुष्यस्य वा क्षमतायाः निर्धारणम्।
अपराधाधिकारसम्बन्धे अन्येन विरोधे स्वार्थसम्बन्धितया न्यायालये कथनम्।
श्रवणस्य क्रिया
Example
चिन्तनाद् पश्चात् अस्य प्रश्नस्य समाधानम् प्राप्तम्।
पूर्वाभ्यासेन अभिनयः सुकरः भवति।
अद्य पौरन्यायालये मम अभियोगः अस्ति।
एकः भविष्यवेत्ता मम जन्मपत्रिकायाः परीक्षणं करोति।
नूतनवाहनस्य परीक्षणं प्रचलति।
Spider in SanskritAllah in SanskritBhang in SanskritSqueeze in SanskritCaptive in SanskritDig in SanskritMamilla in SanskritSlumber in SanskritNim Tree in SanskritLead in SanskritTobacco Plant in SanskritSporting Lady in SanskritBounteous in SanskritNativity in SanskritContribution in SanskritNobble in SanskritWarrior in SanskritReassured in SanskritLittle Phoebe in SanskritPrize in Sanskrit