Tribe Sanskrit Meaning
उपजनजातिः, ज्ञातिबान्धवः
Definition
एकस्मिन् स्थाने निवसन्तः जनाः अथ वा ये समानं कार्यं कुर्वन्ति।
केषुचित् प्रदेशेषु निवसतां जनानां सः समूहः येषां प्रायः समानाः एव पूर्वजाः भवन्ति परं तेषां संस्कृतिः भिन्ना।
सः समुदायः येषां सांस्कृतिकी तथा च धार्मिकी विशिष्टता समाना वर्तते।
Example
समाजस्य नियमाः अवश्यं पालनीयाः।
तत्र कुञ्जरयूथानि मृगयूथानि चैव हि। विचरन्ति वनान्तेषु तानि द्रक्ष्यसि राघव॥
भारतदेशस्य वनेषु इदानीमपि नैकाः आदिमजातयः निवसन्ति।
वैदिकहिन्दूनां सङ्घः अपि देवान् पूजयति स्म।
Film Maker in SanskritSn in SanskritOnce More in SanskritObstruction in SanskritCaptive in SanskritThruway in SanskritMarshland in SanskritTraveller in SanskritDictatorship in SanskritIrritable in SanskritSole in SanskritPower in SanskritPersonification in Sanskrit5 in SanskritSubaltern in SanskritUndetermined in SanskritMute in SanskritTable in SanskritSporting Lady in SanskritUnappetising in Sanskrit