Trick Sanskrit Meaning
इन्द्रजालम्, प्रतारय, प्रलोभय, भ्रमय, मोहय, वञ्चय
Definition
समाजे अन्यैः सह कृतम् आचरणम्।
संतताभ्यासाद् जनितम् आचरणम्।
यस्य मात्रा अधिका नास्ति।
सा पद्धतिः या दीर्घकालं यावत् अक्षुण्णतया प्रचलति।
छलेन अन्यस्य धनं वस्तु वा आहरणानुकूलव्यापारः।
तत् कार्यं यद् स्वार्थार्थे अन्यान् वञ्चित्वा कृतम्।
तद् अद्भूतं कार्य
Example
तस्य व्यवहारः सम्यक् नास्ति।
प्रातरुत्थानं तस्य प्रवृत्तिः।
अस्माकं समाजस्य विवाहस्य परम्परा भिन्ना अस्ति।
सः जनान् नित्यं वञ्चति।
मूढं पण्डितं कृत्वा महात्मना आश्चर्यं प्रदर्शितम्।
युधिष्ठिरेण द्यूतक्रीडायां द्रौपदीं पणेषु व्यदेवीत्।
अधुना रामस्य क्रमः अस्ति।
तेन एकया
Insecurity in SanskritPlaintiff in SanskritResister in SanskritSmoking in SanskritStudent Residence in SanskritOmnibus in SanskritAdmonish in SanskritHump in SanskritFlooring in SanskritAcne in SanskritMoisture in SanskritKashmiri in SanskritPeach in SanskritRub in SanskritDaily in SanskritLustrous in SanskritAureole in SanskritThick in SanskritProgramme in SanskritBashful in Sanskrit