Trifling Sanskrit Meaning
उपेक्षणीय, लङ्घनीय
Definition
यस्य गणना न भवति।
यद् अत्यन्तम् अपकृष्टम् अस्ति।
उपेक्षितुम् अर्हः।
अतिक्रान्तुं योग्यः।
यस्य महत्त्वं न विद्यते।
यद् लङ्घ्यते।
Example
तव अधमानि कृत्यानि दृष्ट्वा क्लान्तः अहम्।
ईश्वरनिर्मितं किमपि वस्तु उपेक्षणीयं नास्ति।
एषा रीतिः लङ्घनीया अस्ति।
अवरस्य किमपि महत्त्वं न विद्यते।
अस्याः वाटिकायाः लङ्घनीयां भित्तिम् आक्रम्य बालकाः फलानि छिन्दन्ति।
Inexpensive in SanskritHouse in SanskritDrill in SanskritRepletion in SanskritFlat in SanskritTwain in SanskritSubstitution in SanskritOviform in SanskritSprout in SanskritMule in SanskritSmother in SanskritDominicus in SanskritThirty-three in SanskritVaunt in SanskritLet Down in SanskritGrab in SanskritElated in SanskritJactitation in SanskritRole Player in SanskritMercury in Sanskrit