Trim Sanskrit Meaning
अपवह्, अवच्छिद्, उद्धृ, ऊन्, वियुज्, व्यवकलू, सुविन्यस्त
Definition
यः मलहीनः दोषरहितो वा।
समूहाद् वस्तूनां पृथक्करणात्मकः व्यापारः।
यत् सम्यक् न्यस्तम्।
फलेन सह यथा स्यात् तथा।
बहुषु वस्तुषु वाञ्छितानि वस्तूनि परिग्रहणानुकूलः व्यापारः।
खण्डयित्वा विदलनानुकूलः व्यापारः।
अवखण्डनेन असंलग्नानुकूलः व्यापारः।
वस्तुविशेषं विशिष्टाकारेण अभिसम्पादयितुं लवनानुकूलः व्यापारः।
विशिष्य वस्त्
Example
सः करण्डात् पक्वानि आम्रफलानि चिनोति।
अपस्कीर्णानि सर्वाणि वस्तूनि सुविन्यस्तानि कृतानि।
मम उद्योगः सफलं प्रचलति।
वस्त्रापणात् अहं शाटिकानां दश वृणे।
सः छद्यां विलग्नाः आम्रस्य शाखाः अच्छैत्सीत्।
शीला वस्त्राणि प्रक्षालयति।
ते यात्रायाः निराबाधं प्रत्यायाताः।
अहं समीचीनः अस्मि।
Chemical Compound in SanskritBad Luck in SanskritDiadem in SanskritCerebration in SanskritGood in SanskritAtomic Number 80 in SanskritCommon Pepper in SanskritAdmittable in SanskritHabitation in SanskritJazz Around in SanskritUnintelligent in SanskritSpeech Communication in SanskritDegraded in SanskritEngrossed in SanskritVacillate in SanskritQuickness in SanskritLinseed in SanskritFlow in SanskritSwallow in SanskritHappiness in Sanskrit